Original

बीजं भक्तेन संपाद्यमिति धर्मविदो विदुः ।अत्रैतच्छम्बरस्याहुर्महामायस्य दर्शनम् ॥ ३३ ॥

Segmented

बीजम् भक्तेन संपाद्यम् इति धर्म-विदः विदुः अत्र एतत् शम्बरस्य आहुः महा-मायस्य दर्शनम्

Analysis

Word Lemma Parse
बीजम् बीज pos=n,g=n,c=1,n=s
भक्तेन भक्त pos=n,g=n,c=3,n=s
संपाद्यम् सम्पादय् pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
धर्म धर्म pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit
अत्र अत्र pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
शम्बरस्य शम्बर pos=n,g=m,c=6,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
मायस्य माया pos=n,g=m,c=6,n=s
दर्शनम् दर्शन pos=n,g=n,c=2,n=s