Original

परस्पराभिसंरक्षा राज्ञा राष्ट्रेण चापदि ।नित्यमेवेह कर्तव्या एष धर्मः सनातनः ॥ ३० ॥

Segmented

परस्पर-अभिसंरक्षा राज्ञा राष्ट्रेण च आपदि नित्यम् एव इह कर्तव्या एष धर्मः सनातनः

Analysis

Word Lemma Parse
परस्पर परस्पर pos=n,comp=y
अभिसंरक्षा अभिसंरक्षा pos=n,g=f,c=1,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
राष्ट्रेण राष्ट्र pos=n,g=n,c=3,n=s
pos=i
आपदि आपद् pos=n,g=f,c=7,n=s
नित्यम् नित्यम् pos=i
एव एव pos=i
इह इह pos=i
कर्तव्या कृ pos=va,g=f,c=1,n=s,f=krtya
एष एतद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s