Original

न शङ्खलिखितां वृत्तिं शक्यमास्थाय जीवितुम् ।विशेषतः कुरुश्रेष्ठ प्रजापालनमीप्सता ॥ २९ ॥

Segmented

न शङ्खलिखिताम् वृत्तिम् शक्यम् आस्थाय जीवितुम् विशेषतः कुरुश्रेष्ठ प्रजा-पालनम् ईप्सता

Analysis

Word Lemma Parse
pos=i
शङ्खलिखिताम् शङ्खलिखित pos=a,g=f,c=2,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
आस्थाय आस्था pos=vi
जीवितुम् जीव् pos=vi
विशेषतः विशेषतः pos=i
कुरुश्रेष्ठ कुरुश्रेष्ठ pos=n,g=m,c=8,n=s
प्रजा प्रजा pos=n,comp=y
पालनम् पालन pos=n,g=n,c=2,n=s
ईप्सता ईप्स् pos=va,g=m,c=3,n=s,f=part