Original

अन्यत्र राजन्हिंसाया वृत्तिर्नेहास्ति कस्यचित् ।अप्यरण्यसमुत्थस्य एकस्य चरतो मुनेः ॥ २८ ॥

Segmented

अन्यत्र राजन् हिंसाया वृत्तिः न इह अस्ति कस्यचित् अपि अरण्य-समुत्थस्य एकस्य चरतो मुनेः

Analysis

Word Lemma Parse
अन्यत्र अन्यत्र pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
हिंसाया हिंसा pos=n,g=f,c=6,n=s
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
pos=i
इह इह pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
अपि अपि pos=i
अरण्य अरण्य pos=n,comp=y
समुत्थस्य समुत्थ pos=a,g=m,c=6,n=s
एकस्य एक pos=n,g=m,c=6,n=s
चरतो चर् pos=va,g=m,c=6,n=s,f=part
मुनेः मुनि pos=n,g=m,c=6,n=s