Original

हन्तारं रक्षितारं च प्रजानां क्षत्रियं विदुः ।तस्मात्संरक्षता कार्यमादानं क्षत्रबन्धुना ॥ २७ ॥

Segmented

हन्तारम् रक्षितारम् च प्रजानाम् क्षत्रियम् विदुः तस्मात् संरक्षता कार्यम् आदानम् क्षत्रबन्धुना

Analysis

Word Lemma Parse
हन्तारम् हन्तृ pos=a,g=m,c=2,n=s
रक्षितारम् रक्षितृ pos=a,g=m,c=2,n=s
pos=i
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
क्षत्रियम् क्षत्रिय pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit
तस्मात् तस्मात् pos=i
संरक्षता संरक्ष् pos=va,g=m,c=3,n=s,f=part
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
आदानम् आदान pos=n,g=n,c=1,n=s
क्षत्रबन्धुना क्षत्रबन्धु pos=n,g=m,c=3,n=s