Original

क्षत्रिये संशयः कः स्यादित्येतन्निश्चितं सदा ।आददीत विशिष्टेभ्यो नावसीदेत्कथंचन ॥ २६ ॥

Segmented

क्षत्रिये संशयः कः स्याद् इति एतत् निश्चितम् सदा आददीत विशिष्टेभ्यो न अवसीदेत् कथंचन

Analysis

Word Lemma Parse
क्षत्रिये क्षत्रिय pos=n,g=m,c=7,n=s
संशयः संशय pos=n,g=m,c=1,n=s
कः pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
निश्चितम् निश्चि pos=va,g=n,c=1,n=s,f=part
सदा सदा pos=i
आददीत आदा pos=v,p=3,n=s,l=vidhilin
विशिष्टेभ्यो विशिष् pos=va,g=m,c=5,n=p,f=part
pos=i
अवसीदेत् अवसद् pos=v,p=3,n=s,l=vidhilin
कथंचन कथंचन pos=i