Original

आपद्गतेन धर्माणामन्यायेनोपजीवनम् ।अपि ह्येतद्ब्राह्मणेषु दृष्टं वृत्तिपरिक्षये ॥ २५ ॥

Segmented

आपद्-गतेन धर्माणाम् अन्यायेन उपजीवनम् अपि हि एतत् ब्राह्मणेषु दृष्टम् वृत्ति-परिक्षये

Analysis

Word Lemma Parse
आपद् आपद् pos=n,comp=y
गतेन गम् pos=va,g=m,c=3,n=s,f=part
धर्माणाम् धर्म pos=n,g=n,c=6,n=p
अन्यायेन अन्याय pos=n,g=m,c=3,n=s
उपजीवनम् उपजीवन pos=n,g=n,c=1,n=s
अपि अपि pos=i
हि हि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
ब्राह्मणेषु ब्राह्मण pos=n,g=m,c=7,n=p
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
वृत्ति वृत्ति pos=n,comp=y
परिक्षये परिक्षय pos=n,g=m,c=7,n=s