Original

स्वधर्मानन्तरा वृत्तिर्यान्याननुपजीवतः ।वहतः प्रथमं कल्पमनुकल्पेन जीवनम् ॥ २४ ॥

Segmented

स्वधर्म-अनन्तरा वृत्तिः या अन्यान् अनुपजीवतः वहतः प्रथमम् कल्पम् अनुकल्पेन जीवनम्

Analysis

Word Lemma Parse
स्वधर्म स्वधर्म pos=n,comp=y
अनन्तरा अनन्तर pos=a,g=f,c=1,n=s
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
अन्यान् अन्य pos=n,g=m,c=2,n=p
अनुपजीवतः अनुपजीवत् pos=a,g=m,c=2,n=p
वहतः वह् pos=va,g=m,c=2,n=p,f=part
प्रथमम् प्रथम pos=a,g=m,c=2,n=s
कल्पम् कल्प pos=n,g=m,c=2,n=s
अनुकल्पेन अनुकल्प pos=n,g=m,c=3,n=s
जीवनम् जीवन pos=n,g=n,c=2,n=s