Original

पीडितस्य किमद्वारमुत्पथो निधृतस्य वा ।अद्वारतः प्रद्रवति यदा भवति पीडितः ॥ २२ ॥

Segmented

पीडितस्य किम् अद्वारम् उत्पथो निधृतस्य वा अद्वारतः प्रद्रवति यदा भवति पीडितः

Analysis

Word Lemma Parse
पीडितस्य पीडय् pos=va,g=m,c=6,n=s,f=part
किम् pos=n,g=n,c=1,n=s
अद्वारम् अद्वार pos=n,g=n,c=1,n=s
उत्पथो उत्पथ pos=n,g=m,c=1,n=s
निधृतस्य निधृ pos=va,g=m,c=6,n=s,f=part
वा वा pos=i
अद्वारतः अद्वार pos=n,g=n,c=5,n=s
प्रद्रवति प्रद्रु pos=v,p=3,n=s,l=lat
यदा यदा pos=i
भवति भू pos=v,p=3,n=s,l=lat
पीडितः पीडय् pos=va,g=m,c=1,n=s,f=part