Original

यथा वै ब्राह्मणः सीदन्नयाज्यमपि याजयेत् ।अभोज्यान्नानि चाश्नीयात्तथेदं नात्र संशयः ॥ २१ ॥

Segmented

यथा वै ब्राह्मणः सीदन्न् अयाज्यम् अपि याजयेत् अभोज्य-अन्नानि च अश्नीयात् तथा इदम् न अत्र संशयः

Analysis

Word Lemma Parse
यथा यथा pos=i
वै वै pos=i
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
सीदन्न् सद् pos=va,g=m,c=1,n=s,f=part
अयाज्यम् अयाज्य pos=a,g=m,c=2,n=s
अपि अपि pos=i
याजयेत् याजय् pos=v,p=3,n=s,l=vidhilin
अभोज्य अभोज्य pos=a,comp=y
अन्नानि अन्न pos=n,g=n,c=2,n=p
pos=i
अश्नीयात् अश् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s