Original

दुष्टामात्यसहायस्य स्रुतमन्त्रस्य सर्वतः ।राज्यात्प्रच्यवमानस्य गतिमन्यामपश्यतः ॥ २ ॥

Segmented

दुष्ट-अमात्य-सहायस्य स्रुत-मन्त्रस्य सर्वतः राज्यात् प्रच्यवमानस्य गतिम् अन्याम् अपश्यतः

Analysis

Word Lemma Parse
दुष्ट दुष् pos=va,comp=y,f=part
अमात्य अमात्य pos=n,comp=y
सहायस्य सहाय pos=n,g=m,c=6,n=s
स्रुत स्रु pos=va,comp=y,f=part
मन्त्रस्य मन्त्र pos=n,g=m,c=6,n=s
सर्वतः सर्वतस् pos=i
राज्यात् राज्य pos=n,g=n,c=5,n=s
प्रच्यवमानस्य प्रच्यु pos=va,g=m,c=6,n=s,f=part
गतिम् गति pos=n,g=f,c=2,n=s
अन्याम् अन्य pos=n,g=f,c=2,n=s
अपश्यतः अपश्यत् pos=a,g=m,c=6,n=s