Original

तत्र धर्मविदां तात निश्चयो धर्मनैपुणे ।उद्यमो जीवनं क्षत्रे बाहुवीर्यादिति श्रुतिः ॥ १९ ॥

Segmented

तत्र धर्म-विदाम् तात निश्चयो धर्म-नैपुणे उद्यमो जीवनम् क्षत्रे बाहु-वीर्यात् इति श्रुतिः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
धर्म धर्म pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
तात तात pos=n,g=m,c=8,n=s
निश्चयो निश्चय pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
नैपुणे नैपुण pos=n,g=n,c=7,n=s
उद्यमो उद्यम pos=n,g=m,c=1,n=s
जीवनम् जीवन pos=n,g=n,c=1,n=s
क्षत्रे क्षत्र pos=n,g=n,c=7,n=s
बाहु बाहु pos=n,comp=y
वीर्यात् वीर्य pos=n,g=n,c=5,n=s
इति इति pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s