Original

सन्नात्मा नैव धर्मस्य न परस्य न चात्मनः ।सर्वोपायैरुज्जिहीर्षेदात्मानमिति निश्चयः ॥ १८ ॥

Segmented

सन्न-आत्मा न एव धर्मस्य न परस्य न च आत्मनः सर्व-उपायैः उज्जिहीर्षेद् आत्मानम् इति निश्चयः

Analysis

Word Lemma Parse
सन्न सद् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
धर्मस्य धर्म pos=n,g=m,c=6,n=s
pos=i
परस्य पर pos=n,g=m,c=6,n=s
pos=i
pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
सर्व सर्व pos=n,comp=y
उपायैः उपाय pos=n,g=m,c=3,n=p
उज्जिहीर्षेद् उज्जिहीर्ष् pos=v,p=3,n=s,l=vidhilin
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
इति इति pos=i
निश्चयः निश्चय pos=n,g=m,c=1,n=s