Original

यथास्य धर्मो न ग्लायेन्नेयाच्छत्रुवशं यथा ।तत्कर्तव्यमिहेत्याहुर्नात्मानमवसादयेत् ॥ १७ ॥

Segmented

यथा अस्य धर्मो न ग्लायेत् न ईयात् शत्रु-वशम् यथा तत् कर्तव्यम् इह इति आहुः न आत्मानम् अवसादयेत्

Analysis

Word Lemma Parse
यथा यथा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
pos=i
ग्लायेत् ग्ला pos=v,p=3,n=s,l=vidhilin
pos=i
ईयात् pos=v,p=3,n=s,l=vidhilin
शत्रु शत्रु pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
यथा यथा pos=i
तत् तद् pos=n,g=n,c=1,n=s
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
इह इह pos=i
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अवसादयेत् अवसादय् pos=v,p=3,n=s,l=vidhilin