Original

यस्माद्धनस्योपपत्तिरेकान्तेन न विद्यते ।तस्मादापद्यधर्मोऽपि श्रूयते धर्मलक्षणः ॥ १५ ॥

Segmented

यस्माद् धनस्य उपपत्तिः एकान्तेन न विद्यते तस्माद् आपदि अधर्मः ऽपि श्रूयते धर्म-लक्षणः

Analysis

Word Lemma Parse
यस्माद् यस्मात् pos=i
धनस्य धन pos=n,g=n,c=6,n=s
उपपत्तिः उपपत्ति pos=n,g=f,c=1,n=s
एकान्तेन एकान्त pos=n,g=m,c=3,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
तस्माद् तस्मात् pos=i
आपदि आपद् pos=n,g=f,c=7,n=s
अधर्मः अधर्म pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
श्रूयते श्रु pos=v,p=3,n=s,l=lat
धर्म धर्म pos=n,comp=y
लक्षणः लक्षण pos=n,g=m,c=1,n=s