Original

प्राक्कोशः प्रोच्यते धर्मो बुद्धिर्धर्माद्गरीयसी ।धर्मं प्राप्य न्यायवृत्तिमबलीयान्न विन्दति ॥ १४ ॥

Segmented

प्राच्-कोशः प्रोच्यते धर्मो बुद्धिः धर्माद् गरीयसी धर्मम् प्राप्य न्याय-वृत्तिम् अ बलीयान् न विन्दति

Analysis

Word Lemma Parse
प्राच् प्राञ्च् pos=a,comp=y
कोशः कोश pos=n,g=m,c=1,n=s
प्रोच्यते प्रवच् pos=v,p=3,n=s,l=lat
धर्मो धर्म pos=n,g=m,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
धर्माद् धर्म pos=n,g=m,c=5,n=s
गरीयसी गरीयस् pos=a,g=f,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
न्याय न्याय pos=n,comp=y
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
pos=i
बलीयान् बलीयस् pos=a,g=m,c=1,n=s
pos=i
विन्दति विद् pos=v,p=3,n=s,l=lat