Original

उपायधर्मं प्राप्यैनं पूर्वैराचरितं जनैः ।अन्यो धर्मः समर्थानामापत्स्वन्यश्च भारत ॥ १३ ॥

Segmented

उपाय-धर्मम् प्राप्य एनम् पूर्वैः आचरितम् जनैः अन्यो धर्मः समर्थानाम् आपत्सु अन्यः च भारत

Analysis

Word Lemma Parse
उपाय उपाय pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
एनम् एनद् pos=n,g=m,c=2,n=s
पूर्वैः पूर्व pos=n,g=m,c=3,n=p
आचरितम् आचर् pos=va,g=m,c=2,n=s,f=part
जनैः जन pos=n,g=m,c=3,n=p
अन्यो अन्य pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
समर्थानाम् समर्थ pos=a,g=m,c=6,n=p
आपत्सु आपद् pos=n,g=f,c=7,n=p
अन्यः अन्य pos=n,g=m,c=1,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s