Original

कोशं संजनयेद्राजा निर्जलेभ्यो यथा जलम् ।कालं प्राप्यानुगृह्णीयादेष धर्मोऽत्र सांप्रतम् ॥ १२ ॥

Segmented

कोशम् संजनयेद् राजा निर्जलेभ्यो यथा जलम् कालम् प्राप्य अनुगृह्णीयात् एष धर्मो ऽत्र सांप्रतम्

Analysis

Word Lemma Parse
कोशम् कोश pos=n,g=m,c=2,n=s
संजनयेद् संजनय् pos=v,p=3,n=s,l=vidhilin
राजा राजन् pos=n,g=m,c=1,n=s
निर्जलेभ्यो निर्जल pos=a,g=m,c=4,n=p
यथा यथा pos=i
जलम् जल pos=n,g=n,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
अनुगृह्णीयात् अनुग्रह् pos=v,p=3,n=s,l=vidhilin
एष एतद् pos=n,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
ऽत्र अत्र pos=i
सांप्रतम् सांप्रतम् pos=i