Original

अशङ्कमानो वचनमनसूयुरिदं शृणु ।राज्ञः कोशक्षयादेव जायते बलसंक्षयः ॥ ११ ॥

Segmented

अशङ्कमानो वचनम् अनसूयुः इदम् शृणु राज्ञः कोश-क्षयतः एव जायते बल-संक्षयः

Analysis

Word Lemma Parse
अशङ्कमानो अशङ्कमान pos=a,g=m,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अनसूयुः अनसूयु pos=a,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
राज्ञः राजन् pos=n,g=m,c=6,n=s
कोश कोश pos=n,comp=y
क्षयतः क्षय pos=n,g=m,c=5,n=s
एव एव pos=i
जायते जन् pos=v,p=3,n=s,l=lat
बल बल pos=n,comp=y
संक्षयः संक्षय pos=n,g=m,c=1,n=s