Original

अविज्ञानादयोगश्च पुरुषस्योपजायते ।अविज्ञानादयोगो हि योगो भूतिकरः पुनः ॥ १० ॥

Segmented

अविज्ञानाद् अयोगः च पुरुषस्य उपजायते अविज्ञानाद् अयोगो हि योगो भूति-करः पुनः

Analysis

Word Lemma Parse
अविज्ञानाद् अविज्ञान pos=n,g=n,c=5,n=s
अयोगः अयोग pos=n,g=m,c=1,n=s
pos=i
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
उपजायते उपजन् pos=v,p=3,n=s,l=lat
अविज्ञानाद् अविज्ञान pos=n,g=n,c=5,n=s
अयोगो अयोग pos=n,g=m,c=1,n=s
हि हि pos=i
योगो योग pos=n,g=m,c=1,n=s
भूति भूति pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
पुनः पुनर् pos=i