Original

युधिष्ठिर उवाच ।मित्रैः प्रहीयमाणस्य बह्वमित्रस्य का गतिः ।राज्ञः संक्षीणकोशस्य बलहीनस्य भारत ॥ १ ॥

Segmented

युधिष्ठिर उवाच मित्रैः प्रहीयमाणस्य बहु-अमित्रस्य का गतिः राज्ञः संक्षि-कोशस्य बल-हीनस्य भारत

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मित्रैः मित्र pos=n,g=m,c=3,n=p
प्रहीयमाणस्य प्रहा pos=va,g=m,c=6,n=s,f=part
बहु बहु pos=a,comp=y
अमित्रस्य अमित्र pos=n,g=m,c=6,n=s
का pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
संक्षि संक्षि pos=va,comp=y,f=part
कोशस्य कोश pos=n,g=m,c=6,n=s
बल बल pos=n,comp=y
हीनस्य हा pos=va,g=m,c=6,n=s,f=part
भारत भारत pos=n,g=m,c=8,n=s