Original

यम उवाच ।तपःशौचवता नित्यं सत्यधर्मरतेन च ।मातापित्रोरहरहः पूजनं कार्यमञ्जसा ॥ ९ ॥

Segmented

यम उवाच तपः-शौचवत् नित्यम् सत्य-धर्म-रतेन च माता-पित्रोः अहरहः पूजनम् कार्यम् अञ्जसा

Analysis

Word Lemma Parse
यम यम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तपः तपस् pos=n,comp=y
शौचवत् शौचवत् pos=a,g=m,c=3,n=s
नित्यम् नित्यम् pos=i
सत्य सत्य pos=n,comp=y
धर्म धर्म pos=n,comp=y
रतेन रम् pos=va,g=m,c=3,n=s,f=part
pos=i
माता माता pos=n,comp=y
पित्रोः पितृ pos=n,g=m,c=6,n=d
अहरहः अहरहर् pos=i
पूजनम् पूजन pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
अञ्जसा अञ्जसा pos=i