Original

गौतम उवाच ।मातापितृभ्यामानृण्यं किं कृत्वा समवाप्नुयात् ।कथं च लोकानश्नाति पुरुषो दुर्लभाञ्शुभान् ॥ ८ ॥

Segmented

गौतम उवाच माता-पितृभ्याम् आनृण्यम् किम् कृत्वा समवाप्नुयात् कथम् च लोकान् अश्नाति पुरुषो दुर्लभाञ् शुभान्

Analysis

Word Lemma Parse
गौतम गौतम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
माता माता pos=n,comp=y
पितृभ्याम् पितृ pos=n,g=m,c=4,n=d
आनृण्यम् आनृण्य pos=n,g=n,c=2,n=s
किम् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
समवाप्नुयात् समवाप् pos=v,p=3,n=s,l=vidhilin
कथम् कथम् pos=i
pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
अश्नाति अश् pos=v,p=3,n=s,l=lat
पुरुषो पुरुष pos=n,g=m,c=1,n=s
दुर्लभाञ् दुर्लभ pos=a,g=m,c=2,n=p
शुभान् शुभ pos=a,g=m,c=2,n=p