Original

स तं विदित्वा ब्रह्मर्षिर्यममागतमोजसा ।प्राञ्जलिः प्रयतो भूत्वा उपसृप्तस्तपोधनः ॥ ६ ॥

Segmented

स तम् विदित्वा ब्रह्मर्षिः यमम् आगतम् ओजसा प्राञ्जलिः प्रयतो भूत्वा उपसृप्तः तपोधनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
विदित्वा विद् pos=vi
ब्रह्मर्षिः ब्रह्मर्षि pos=n,g=m,c=1,n=s
यमम् यम pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
ओजसा ओजस् pos=n,g=n,c=3,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
प्रयतो प्रयम् pos=va,g=m,c=1,n=s,f=part
भूत्वा भू pos=vi
उपसृप्तः उपसृप् pos=va,g=m,c=1,n=s,f=part
तपोधनः तपोधन pos=a,g=m,c=1,n=s