Original

उपयातो नरव्याघ्र लोकपालो यमस्तदा ।तमपश्यत्सुतपसमृषिं वै गौतमं मुनिम् ॥ ५ ॥

Segmented

उपयातो नर-व्याघ्र लोकपालो यमः तदा तम् अपश्यत् सु तपसम् ऋषिम् वै गौतमम् मुनिम्

Analysis

Word Lemma Parse
उपयातो उपया pos=va,g=m,c=1,n=s,f=part
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
लोकपालो लोकपाल pos=n,g=m,c=1,n=s
यमः यम pos=n,g=m,c=1,n=s
तदा तदा pos=i
तम् तद् pos=n,g=m,c=2,n=s
अपश्यत् पश् pos=v,p=3,n=s,l=lan
सु सु pos=i
तपसम् तपस् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
वै वै pos=i
गौतमम् गौतम pos=n,g=m,c=2,n=s
मुनिम् मुनि pos=n,g=m,c=2,n=s