Original

षष्टिं वर्षसहस्राणि सोऽतप्यद्गौतमस्तपः ।तमुग्रतपसं युक्तं तपसा भावितं मुनिम् ॥ ४ ॥

Segmented

षष्टिम् वर्ष-सहस्राणि सो ऽतप्यद् गौतमः तपः तम् उग्र-तपसम् युक्तम् तपसा भावितम् मुनिम्

Analysis

Word Lemma Parse
षष्टिम् षष्टि pos=n,g=f,c=2,n=s
वर्ष वर्ष pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽतप्यद् तप् pos=v,p=3,n=s,l=lan
गौतमः गौतम pos=n,g=m,c=1,n=s
तपः तपस् pos=n,g=n,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
उग्र उग्र pos=a,comp=y
तपसम् तपस् pos=n,g=m,c=2,n=s
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
तपसा तपस् pos=n,g=n,c=3,n=s
भावितम् भावय् pos=va,g=m,c=2,n=s,f=part
मुनिम् मुनि pos=n,g=m,c=2,n=s