Original

अश्वमेधैश्च यष्टव्यं बहुभिः स्वाप्तदक्षिणैः ।तेन लोकानुपाश्नाति पुरुषोऽद्भुतदर्शनान् ॥ १० ॥

Segmented

अश्वमेधैः च यष्टव्यम् बहुभिः सु आप्त-दक्षिणैः तेन लोकान् उपाश्नाति पुरुषो अद्भुत-दर्शनान्

Analysis

Word Lemma Parse
अश्वमेधैः अश्वमेध pos=n,g=m,c=3,n=p
pos=i
यष्टव्यम् यज् pos=va,g=n,c=1,n=s,f=krtya
बहुभिः बहु pos=a,g=m,c=3,n=p
सु सु pos=i
आप्त आप्त pos=a,comp=y
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p
तेन तेन pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
उपाश्नाति उपाश् pos=v,p=3,n=s,l=lat
पुरुषो पुरुष pos=n,g=m,c=1,n=s
अद्भुत अद्भुत pos=a,comp=y
दर्शनान् दर्शन pos=n,g=m,c=2,n=p