Original

युधिष्ठिर उवाच ।नामृतस्येव पर्याप्तिर्ममास्ति ब्रुवति त्वयि ।तस्मात्कथय भूयस्त्वं धर्ममेव पितामह ॥ १ ॥

Segmented

युधिष्ठिर उवाच न अमृतस्य इव पर्याप्तिः मे अस्ति ब्रुवति त्वयि तस्मात् कथय भूयस् त्वम् धर्मम् एव पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अमृतस्य अमृत pos=n,g=n,c=6,n=s
इव इव pos=i
पर्याप्तिः पर्याप्ति pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
ब्रुवति ब्रू pos=va,g=m,c=7,n=s,f=part
त्वयि त्वद् pos=n,g=,c=7,n=s
तस्मात् तस्मात् pos=i
कथय कथय् pos=v,p=2,n=s,l=lot
भूयस् भूयस् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
एव एव pos=i
पितामह पितामह pos=n,g=m,c=8,n=s