Original

शिरः कायानुरूपं च कर्णौ नेत्रे तथैव च ।तस्य वाक्चैव चेष्टा च सामान्ये राजसत्तम ॥ ९ ॥

Segmented

शिरः काय-अनुरूपम् च कर्णौ नेत्रे तथा एव च तस्य वाक् च एव चेष्टा च सामान्ये राज-सत्तम

Analysis

Word Lemma Parse
शिरः शिरस् pos=n,g=n,c=1,n=s
काय काय pos=n,comp=y
अनुरूपम् अनुरूप pos=a,g=n,c=1,n=s
pos=i
कर्णौ कर्ण pos=n,g=m,c=1,n=d
नेत्रे नेत्र pos=n,g=n,c=1,n=d
तथा तथा pos=i
एव एव pos=i
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
वाक् वाच् pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
चेष्टा चेष्टा pos=n,g=f,c=1,n=s
pos=i
सामान्ये सामान्य pos=n,g=n,c=7,n=s
राज राजन् pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s