Original

शरीरमपि राजेन्द्र तस्य कानिष्ठिकासमम् ।ग्रीवा बाहू तथा पादौ केशाश्चाद्भुतदर्शनाः ॥ ८ ॥

Segmented

शरीरम् अपि राज-इन्द्र तस्य कानिष्ठिका-समम् ग्रीवा बाहू तथा पादौ केशाः च अद्भुत-दर्शनाः

Analysis

Word Lemma Parse
शरीरम् शरीर pos=n,g=n,c=1,n=s
अपि अपि pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कानिष्ठिका कानिष्ठिका pos=n,comp=y
समम् सम pos=n,g=n,c=1,n=s
ग्रीवा ग्रीवा pos=n,g=f,c=1,n=s
बाहू बाहु pos=n,g=m,c=1,n=d
तथा तथा pos=i
पादौ पाद pos=n,g=m,c=1,n=d
केशाः केश pos=n,g=m,c=1,n=p
pos=i
अद्भुत अद्भुत pos=a,comp=y
दर्शनाः दर्शन pos=n,g=m,c=1,n=p