Original

अन्यैर्नरैर्महाबाहो वपुषाष्टगुणान्वितम् ।कृशता चापि राजर्षे न दृष्टा तादृशी क्वचित् ॥ ७ ॥

Segmented

अन्यैः नरैः महा-बाहो वपुषा अष्ट-गुण-अन्वितम् कृश-ता च अपि राजर्षे न दृष्टा तादृशी क्वचित्

Analysis

Word Lemma Parse
अन्यैः अन्य pos=n,g=m,c=3,n=p
नरैः नर pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
वपुषा वपुस् pos=n,g=n,c=3,n=s
अष्ट अष्टन् pos=n,comp=y
गुण गुण pos=n,comp=y
अन्वितम् अन्वित pos=a,g=m,c=2,n=s
कृश कृश pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
pos=i
अपि अपि pos=i
राजर्षे राजर्षि pos=n,g=m,c=8,n=s
pos=i
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
तादृशी तादृश pos=a,g=f,c=1,n=s
क्वचित् क्वचिद् pos=i