Original

ततश्चीराजिनधरं कृशमुच्चमतीव च ।अद्राक्षमृषिमायान्तं तनुं नाम तपोनिधिम् ॥ ६ ॥

Segmented

ततस् चीर-अजिन-धरम् कृशम् उच्चम् अतीव च अद्राक्षम् ऋषिम् आयान्तम् तनुम् नाम तपः-निधिम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
चीर चीर pos=n,comp=y
अजिन अजिन pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s
कृशम् कृश pos=a,g=m,c=2,n=s
उच्चम् उच्च pos=a,g=m,c=2,n=s
अतीव अतीव pos=i
pos=i
अद्राक्षम् दृश् pos=v,p=1,n=s,l=lun
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
तनुम् तनु pos=n,g=m,c=2,n=s
नाम नाम pos=i
तपः तपस् pos=n,comp=y
निधिम् निधि pos=n,g=m,c=2,n=s