Original

त्वं हि द्रष्टा च श्रोता च कृच्छ्रेष्वर्थकृतेष्विह ।श्रुत्वा मम महाराज न संतप्तुमिहार्हसि ॥ ५२ ॥

Segmented

त्वम् हि द्रष्टा च श्रोता च कृच्छ्रेषु अर्थ-कृतेषु इह श्रुत्वा मम महा-राज न संतप्तुम् इह अर्हसि

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
द्रष्टा द्रष्टृ pos=a,g=m,c=1,n=s
pos=i
श्रोता श्रोतृ pos=a,g=m,c=1,n=s
pos=i
कृच्छ्रेषु कृच्छ्र pos=n,g=n,c=7,n=p
अर्थ अर्थ pos=n,comp=y
कृतेषु कृ pos=va,g=n,c=7,n=p,f=part
इह इह pos=i
श्रुत्वा श्रु pos=vi
मम मद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
pos=i
संतप्तुम् संतप् pos=vi
इह इह pos=i
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat