Original

एवं त्वमपि कौन्तेय श्रुत्वा वाणीमिमां मम ।स्थिरो भव यथा राजन्हिमवानचलोत्तमः ॥ ५१ ॥

Segmented

एवम् त्वम् अपि कौन्तेय श्रुत्वा वाणीम् इमाम् मम स्थिरो भव यथा राजन् हिमवान् अचल-उत्तमः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
श्रुत्वा श्रु pos=vi
वाणीम् वाणी pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
स्थिरो स्थिर pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
यथा यथा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
अचल अचल pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s