Original

भीष्म उवाच ।स तत्रोक्तो महाराज ऋषभेण महात्मना ।सुमित्रोऽपनयत्क्षिप्रमाशां कृशतरीं तदा ॥ ५० ॥

Segmented

भीष्म उवाच स तत्र उक्तवान् महा-राज ऋषभेण महात्मना सुमित्रो ऽपनयत् क्षिप्रम् आशाम् कृशतरीम् तदा

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
ऋषभेण ऋषभ pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
सुमित्रो सुमित्र pos=n,g=m,c=1,n=s
ऽपनयत् अपनी pos=v,p=3,n=s,l=lan
क्षिप्रम् क्षिप्रम् pos=i
आशाम् आशा pos=n,g=f,c=2,n=s
कृशतरीम् कृशतर pos=a,g=f,c=2,n=s
तदा तदा pos=i