Original

रेमाते यत्र तौ नित्यं नरनारायणावृषी ।अदूरादाश्रमं कंचिद्वासार्थमगमं ततः ॥ ५ ॥

Segmented

रेमाते यत्र तौ नित्यम् नर-नारायणौ ऋषी अदूराद् आश्रमम् कंचिद् वास-अर्थम् अगमम् ततः

Analysis

Word Lemma Parse
रेमाते रम् pos=v,p=3,n=d,l=lit
यत्र यत्र pos=i
तौ तद् pos=n,g=m,c=1,n=d
नित्यम् नित्यम् pos=i
नर नर pos=n,comp=y
नारायणौ नारायण pos=n,g=m,c=1,n=d
ऋषी ऋषि pos=n,g=m,c=1,n=d
अदूराद् अदूर pos=a,g=n,c=5,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
वास वास pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अगमम् गम् pos=v,p=1,n=s,l=lun
ततः ततस् pos=i