Original

एतद्दृष्टं मया राजंस्ततश्च वचनं श्रुतम् ।आशामपनयस्वाशु ततः कृशतरीमिमाम् ॥ ४९ ॥

Segmented

एतद् दृष्टम् मया राजन् ततस् च वचनम् श्रुतम् आशाम् अपनयस्व आशु ततः कृशतरीम् इमाम्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=1,n=s
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
ततस् ततस् pos=i
pos=i
वचनम् वचन pos=n,g=n,c=1,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
आशाम् आशा pos=n,g=f,c=2,n=s
अपनयस्व अपनी pos=v,p=2,n=s,l=lot
आशु आशु pos=i
ततः ततस् pos=i
कृशतरीम् कृशतर pos=a,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s