Original

तं समानाय्य पुत्रं तु तदोपालभ्य पार्थिवम् ।आत्मानं दर्शयामास धर्मं धर्मभृतां वरः ॥ ४७ ॥

Segmented

तम् समानाय्य पुत्रम् तु तदा उपालभ्य पार्थिवम् आत्मानम् दर्शयामास धर्मम् धर्म-भृताम् वरः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
समानाय्य समानायय् pos=vi
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
तु तु pos=i
तदा तदा pos=i
उपालभ्य उपालभ् pos=vi
पार्थिवम् पार्थिव pos=n,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
धर्मम् धर्म pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s