Original

ततः प्रहस्य भगवांस्तनुर्धर्मभृतां वरः ।पुत्रमस्यानयत्क्षिप्रं तपसा च श्रुतेन च ॥ ४६ ॥

Segmented

ततः प्रहस्य भगवान् तनुः धर्म-भृताम् वरः पुत्रम् अस्य आनयत् क्षिप्रम् तपसा च श्रुतेन च

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रहस्य प्रहस् pos=vi
भगवान् भगवत् pos=a,g=m,c=1,n=s
तनुः तनु pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
आनयत् आनी pos=v,p=3,n=s,l=lan
क्षिप्रम् क्षिप्रम् pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
श्रुतेन श्रुत pos=n,g=n,c=3,n=s
pos=i