Original

ऋषभ उवाच ।अब्रवीच्च हि तं वाक्यं राजा राजीवलोचनः ।सत्यमेतद्यथा विप्र त्वयोक्तं नास्त्यतो मृषा ॥ ४५ ॥

Segmented

ऋषभ उवाच अब्रवीत् च हि तम् वाक्यम् राजा राजीव-लोचनः सत्यम् एतद् यथा विप्र त्वया उक्तम् न अस्ति अतस् मृषा

Analysis

Word Lemma Parse
ऋषभ ऋषभ pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
हि हि pos=i
तम् तद् pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
राजीव राजीव pos=n,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
यथा यथा pos=i
विप्र विप्र pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अतस् अतस् pos=i
मृषा मृषा pos=i