Original

राजोवाच ।प्रसादये त्वा भगवन्पुत्रेणेच्छामि संगतिम् ।वृणीष्व च वरं विप्र यमिच्छसि यथाविधि ॥ ४४ ॥

Segmented

राजा उवाच प्रसादये त्वा भगवन् पुत्रेण इच्छामि संगतिम् वृणीष्व च वरम् विप्र यम् इच्छसि यथाविधि

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रसादये प्रसादय् pos=v,p=1,n=s,l=lat
त्वा त्वद् pos=n,g=,c=2,n=s
भगवन् भगवत् pos=a,g=m,c=8,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
संगतिम् संगति pos=n,g=f,c=2,n=s
वृणीष्व वृ pos=v,p=2,n=s,l=lot
pos=i
वरम् वर pos=n,g=m,c=2,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
यम् यद् pos=n,g=m,c=2,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat
यथाविधि यथाविधि pos=i