Original

प्रसवे चैव नारीणां वृद्धानां पुत्रकारिता ।तथा नरेन्द्र धनिनामाशा कृशतरी मया ॥ ४२ ॥

Segmented

प्रसवे च एव नारीणाम् वृद्धानाम् पुत्र-कारि-ता तथा नरेन्द्र धनिनाम् आशा कृशतरी मया

Analysis

Word Lemma Parse
प्रसवे प्रसव pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
नारीणाम् नारी pos=n,g=f,c=6,n=p
वृद्धानाम् वृद्ध pos=a,g=f,c=6,n=p
पुत्र पुत्र pos=n,comp=y
कारि कारिन् pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
तथा तथा pos=i
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s
धनिनाम् धनिन् pos=a,g=m,c=6,n=p
आशा आशा pos=n,g=f,c=1,n=s
कृशतरी कृशतर pos=a,g=f,c=1,n=s
मया मद् pos=n,g=,c=3,n=s