Original

एकपुत्रः पिता पुत्रे नष्टे वा प्रोषिते तथा ।प्रवृत्तिं यो न जानाति साशा कृशतरी मया ॥ ४१ ॥

Segmented

एक-पुत्रः पिता पुत्रे नष्टे वा प्रोषिते तथा प्रवृत्तिम् यो न जानाति सा आशा कृशतरी मया

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
पुत्रे पुत्र pos=n,g=m,c=7,n=s
नष्टे नश् pos=va,g=m,c=7,n=s,f=part
वा वा pos=i
प्रोषिते प्रवस् pos=va,g=m,c=7,n=s,f=part
तथा तथा pos=i
प्रवृत्तिम् प्रवृत्ति pos=n,g=f,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
pos=i
जानाति ज्ञा pos=v,p=3,n=s,l=lat
सा तद् pos=n,g=f,c=1,n=s
आशा आशा pos=n,g=f,c=1,n=s
कृशतरी कृशतर pos=a,g=f,c=1,n=s
मया मद् pos=n,g=,c=3,n=s