Original

संश्रुत्य नोपक्रियते परं शक्त्या यथार्हतः ।सक्ता या सर्वभूतेषु साशा कृशतरी मया ॥ ४० ॥

Segmented

संश्रुत्य न उपक्रियते परम् शक्त्या यथार्हतः सक्ता या सर्व-भूतेषु सा आशा कृशतरी मया

Analysis

Word Lemma Parse
संश्रुत्य संश्रु pos=vi
pos=i
उपक्रियते उपकृ pos=v,p=3,n=s,l=lat
परम् परम् pos=i
शक्त्या शक्ति pos=n,g=f,c=3,n=s
यथार्हतः यथार्ह pos=a,g=n,c=5,n=s
सक्ता सञ्ज् pos=va,g=f,c=1,n=s,f=part
या यद् pos=n,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
सा तद् pos=n,g=f,c=1,n=s
आशा आशा pos=n,g=f,c=1,n=s
कृशतरी कृशतर pos=a,g=f,c=1,n=s
मया मद् pos=n,g=,c=3,n=s