Original

कृशतनुरुवाच ।दुर्लभोऽप्यथ वा नास्ति योऽर्थी धृतिमिवाप्नुयात् ।सुदुर्लभतरस्तात योऽर्थिनं नावमन्यते ॥ ३९ ॥

Segmented

कृश-तनुः उवाच दुर्लभो अपि अथ वा न अस्ति यो ऽर्थी धृतिम् इव आप्नुयात् सु दुर्लभतरः तात यो ऽर्थिनम् न अवमन्यते

Analysis

Word Lemma Parse
कृश कृश pos=a,comp=y
तनुः तनु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दुर्लभो दुर्लभ pos=a,g=m,c=1,n=s
अपि अपि pos=i
अथ अथ pos=i
वा वा pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
ऽर्थी अर्थिन् pos=a,g=m,c=1,n=s
धृतिम् धृति pos=n,g=f,c=2,n=s
इव इव pos=i
आप्नुयात् आप् pos=v,p=3,n=s,l=vidhilin
सु सु pos=i
दुर्लभतरः दुर्लभतर pos=a,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽर्थिनम् अर्थिन् pos=a,g=m,c=2,n=s
pos=i
अवमन्यते अवमन् pos=v,p=3,n=s,l=lat