Original

त्वत्तः कृशतरं किं नु ब्रवीतु भगवानिदम् ।यदि गुह्यं न ते विप्र लोकेऽस्मिन्किं नु दुर्लभम् ॥ ३८ ॥

Segmented

त्वत्तः कृशतरम् किम् नु ब्रवीतु भगवान् इदम् यदि गुह्यम् न ते विप्र लोके ऽस्मिन् किम् नु दुर्लभम्

Analysis

Word Lemma Parse
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
कृशतरम् कृशतर pos=a,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
ब्रवीतु ब्रू pos=v,p=3,n=s,l=lot
भगवान् भगवत् pos=a,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
यदि यदि pos=i
गुह्यम् गुह्य pos=a,g=n,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
दुर्लभम् दुर्लभ pos=a,g=n,c=1,n=s