Original

संशयस्तु महाप्राज्ञ संजातो हृदये मम ।तन्मे सत्तम तत्त्वेन वक्तुमर्हसि पृच्छतः ॥ ३७ ॥

Segmented

संशयः तु महा-प्राज्ञैः संजातो हृदये मम तत् मे सत्तम तत्त्वेन वक्तुम् अर्हसि पृच्छतः

Analysis

Word Lemma Parse
संशयः संशय pos=n,g=m,c=1,n=s
तु तु pos=i
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
संजातो संजन् pos=va,g=m,c=1,n=s,f=part
हृदये हृदय pos=n,g=n,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
सत्तम सत्तम pos=a,g=m,c=8,n=s
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
पृच्छतः प्रच्छ् pos=va,g=m,c=6,n=s,f=part