Original

राजोवाच ।कृशाकृशे मया ब्रह्मन्गृहीते वचनात्तव ।दुर्लभत्वं च तस्यैव वेदवाक्यमिव द्विज ॥ ३६ ॥

Segmented

राजा उवाच कृश-अकृशे मया ब्रह्मन् गृहीते वचनात् तव दुर्लभ-त्वम् च तस्य एव वेद-वाक्यम् इव द्विज

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कृश कृश pos=a,comp=y
अकृशे अकृश pos=a,g=n,c=1,n=d
मया मद् pos=n,g=,c=3,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
गृहीते ग्रह् pos=va,g=n,c=1,n=d,f=part
वचनात् वचन pos=n,g=n,c=5,n=s
तव त्वद् pos=n,g=,c=6,n=s
दुर्लभ दुर्लभ pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
pos=i
तस्य तद् pos=n,g=n,c=6,n=s
एव एव pos=i
वेद वेद pos=n,comp=y
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
इव इव pos=i
द्विज द्विज pos=n,g=m,c=8,n=s