Original

कृशत्वे न समं राजन्नाशाया विद्यते नृप ।तस्या वै दुर्लभत्वात्तु प्रार्थिताः पार्थिवा मया ॥ ३५ ॥

Segmented

कृश-त्वे न समम् राजन्न् आशाया विद्यते नृप तस्या वै दुर्लभ-त्वात् तु प्रार्थिताः पार्थिवा मया

Analysis

Word Lemma Parse
कृश कृश pos=a,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
pos=i
समम् सम pos=n,g=n,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
आशाया आशा pos=n,g=f,c=6,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
नृप नृप pos=n,g=m,c=8,n=s
तस्या तद् pos=n,g=f,c=6,n=s
वै वै pos=i
दुर्लभ दुर्लभ pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
तु तु pos=i
प्रार्थिताः प्रार्थय् pos=va,g=m,c=1,n=p,f=part
पार्थिवा पार्थिव pos=n,g=m,c=1,n=p
मया मद् pos=n,g=,c=3,n=s