Original

ऋषभ उवाच ।ततः संस्मृत्य तत्सर्वं स्मारयिष्यन्निवाब्रवीत् ।राजानं भगवान्विप्रस्ततः कृशतनुस्तनुः ॥ ३४ ॥

Segmented

ऋषभ उवाच ततः संस्मृत्य तत् सर्वम् स्मारयिष्यन्न् इव अब्रवीत् राजानम् भगवान् विप्रः ततस् कृश-तनुः तनुः

Analysis

Word Lemma Parse
ऋषभ ऋषभ pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
संस्मृत्य संस्मृ pos=vi
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
स्मारयिष्यन्न् स्मारय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
राजानम् राजन् pos=n,g=m,c=2,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
विप्रः विप्र pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
कृश कृश pos=a,comp=y
तनुः तनु pos=n,g=f,c=1,n=s
तनुः तनु pos=n,g=m,c=1,n=s